Thursday, March 4, 2010

pañca silaŋ

Yodhoso mohacatena buddhasmiŋ dhammasmiŋ saṅghasmiŋ pakatomeya thamthame kataŋdesaŋ sabbapāpaŋ vinassantu.

Dutiyampi ........

Tatiyampi ........

Ahaṃ bhante tisaraṇena saha pãncasīlaŋ dhammaŋyācāmi, anuggahaŋ katvā sīlaŋdetha me bhante.

Dutiyaṃpi ahaṃ bhante tisaraṇena saha pãncasīlaŋ dhammaŋyācāmi, anuggahaŋ katvā sīlaŋdetha me bhante.

Tatiyaṃpi ahaṃ bhante tisaraṇenasaha pãncasīlaŋ dhammaŋyācāmi, anuggahaŋ katvā sīlaŋdetha me bhante.

(Namotassa bhagavato arahato sammāsambuddhassa.)3 time

Buddhaŋ saraṇaŋ gacchāmi. Dhammaŋ saraṇaŋ gaccahāmi. Saŋghaŋ saraṇaŋ gacchāmi.

Dutiyampi buddhaŋ saraṇaŋ gacchāmi. Dutiyampi dhammaŋ saraṇaŋ gaccahāmi. Dutiyampi saŋghaŋ saraṇaŋ gacchāmi.

Tatiyampi buddhaŋ saraṇaŋ gacchāmi. Tatiyampi dhammaŋ saraṇaŋ gaccahāmi. Tatiyampi saŋghaŋ saraṇaŋ gacchāmi.

(āma bhante)

  1. pāṇātipātā verāmaṇi sikkhāpadaŋ samādiyāmi
  2. adinnadānā verāmaṇi sikkhāpadaŋ samādiyāmi
  3. kāmesu micchācārā verāmaṇi sikkhāpadaŋ samādiyāmi
  4. musāvādā verāmaṇi sikkhāpadaŋ samādiyāmi
  5. sūrāmeraya majjapamā daṭṭhānā verāmaṇi sikkhāpadaŋ samādiyāmi

3.3.2.10